Rig-Veda 2.014.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ádhvaryavo yáḥ šatáṃ šámbarasya      ádhvaryavaḥ = yáḥ šatám šámbarasya      M        ——◡—   —   ◡—   —◡—◡   (11)
b.     púro bibhéda ášmaneva pūrvī́ḥ      púraḥ bibhéda = ášmanā iva pūrvī́ḥ      M        ◡—   ◡—◡   —◡—◡   ——   (11)
c.     yó varcínaḥ šatám índraḥ sahásram      yáḥ varcínaḥ = šatám índraḥ } sahásram      M        —   —◡—   ◡◡   ——   ◡——   (11)
d.     apā́vapad bháratā sómam asmai      apā́vapat = bháratā+ sómam asmai      M        ◡—◡—   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: ádhvaryavo yáḥ šatáṃ šámbarasya púro bibhédā́šmaneva pūrvī́ḥ
yó varcínaḥ šatám índraḥ sahásram apā́vapad bháratā sómam asmai
Pada-Pāṭha: adhvaryavaḥ | yaḥ | šatam | šambarasya | puraḥ | bibheda | ašmanāiva | pūrvīḥ | yaḥ | varcinaḥ | šatam | indraḥ | sahasram | apa-avapat | bharata | somam | asmai
Van Nooten & Holland (2nd ed.): ádhvaryavo yáḥ šatáṃ šámbarasya púro bibhéd<a> <á>šmaneva pūrvī́=ḥ
yó varcínaḥ šatám índraḥ sahásram apā́vapad bháratā sómam asmai [buggy OCR; check source]
Griffith: Ye ministers, to him who as with thunder demolished Sambara's hundred ancient castles;
Who cast down Varcin's sons, a hundred thousand,-to him, to Indra, offer ye the Soma.
Geldner: Adhvaryu' s! Der die hundert Burgen des Sambara brach, die vielen wie mit einem Stein, der die hundert, die tausend Mannen des Varcin wegfegte - traget ihm Soma auf! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search